Swami Sarvapriyananda delivers insightful talks on Vedanta at the Vedanta Society of New York, an institution founded by Swami Vivekananda in 1894. Vedanta, rooted in the ancient Vedas, is one of the world’s oldest and most expansive spiritual philosophies. It emphasizes the oneness of all existence, the divinity of the individual soul, and the harmony among all religions, offering timeless wisdom for personal and spiritual growth. Through these talks, Swami Sarvapriyananda explores profound ...
…
continue reading
เนื้อหาจัดทำโดย Venkata Ramanan เนื้อหาพอดแคสต์ทั้งหมด รวมถึงตอน กราฟิก และคำอธิบายพอดแคสต์ได้รับการอัปโหลดและจัดหาให้โดยตรงจาก Venkata Ramanan หรือพันธมิตรแพลตฟอร์มพอดแคสต์ของพวกเขา หากคุณเชื่อว่ามีบุคคลอื่นใช้งานที่มีลิขสิทธิ์ของคุณโดยไม่ได้รับอนุญาต คุณสามารถปฏิบัติตามขั้นตอนที่แสดงไว้ที่นี่ https://th.player.fm/legal
Player FM - แอป Podcast
ออฟไลน์ด้วยแอป Player FM !
ออฟไลน์ด้วยแอป Player FM !
Learn Soundaryalahari Slokas Chanting Text Audio
M4A•หน้าโฮมของตอน
Manage episode 367645355 series 3266006
เนื้อหาจัดทำโดย Venkata Ramanan เนื้อหาพอดแคสต์ทั้งหมด รวมถึงตอน กราฟิก และคำอธิบายพอดแคสต์ได้รับการอัปโหลดและจัดหาให้โดยตรงจาก Venkata Ramanan หรือพันธมิตรแพลตฟอร์มพอดแคสต์ของพวกเขา หากคุณเชื่อว่ามีบุคคลอื่นใช้งานที่มีลิขสิทธิ์ของคุณโดยไม่ได้รับอนุญาต คุณสามารถปฏิบัติตามขั้นตอนที่แสดงไว้ที่นี่ https://th.player.fm/legal
Soundaryalahari. śivaḥ śaktyā yuktō yadi bhavati śaktaḥ prabhavituṃ na chēdēvaṃ dēvō na khalu kuśalaḥ spanditumapi. atastvāmāmārādhyāṃ hariharaviriñchādibhirapi praṇantuṃ stōtuṃ vā kathamakṛtapuṇyaḥ prabhavati ॥ 1 ॥ tanīyāṃsaṃ pāṃsuṃ tava charaṇapaṅkēruhabhavaṃ viriñchissañchinvan virachayati lōkānavikalam. vahatyēnaṃ śauriḥ kathamapi sahasrēṇa śirasāṃ harassaṅkṣudyainaṃ bhajati bhasitōddhūlanavidhim ॥ 2 . avidyānāmanta-stimira-mihiradvīpanagarī jaḍānāṃ chaitanya-stabaka-makaranda-srutijharī. daridrāṇāṃ chintāmaṇiguṇanikā janmajaladhau nimagnānāṃ daṃṣṭrā muraripu-varāhasya bhavati ॥ 3 ॥ tvadanyaḥ pāṇibhyāmabhayavaradō daivatagaṇaḥ tvamēkā naivāsi prakaṭitavarābhītyabhinayā. bhayāt trātuṃ dātuṃ phalamapi cha vāñChāsamadhikaṃ śaraṇyē lōkānāṃ tava hi charaṇāvēva nipuṇau ॥ 4 ॥ haristvāmārādhya praṇatajanasaubhāgyajananīṃ purā nārī bhūtvā puraripumapi kṣōbhamanayat. smarō'pi tvāṃ natvā ratinayanalēhyēna vapuṣā munīnāmapyantaḥ prabhavati hi mōhāya mahatām ॥ 5 ॥ dhanuḥ pauṣpaṃ maurvī madhukaramayī pañcha viśikhāḥ vasantaḥ sāmantō malayamarudāyōdhanarathaḥ. tathāpyēkaḥ sarvaṃ himagirisutē kāmapi kṛpām apāṅgāttē labdhvā jagadida-manaṅgō vijayatē ॥ 6 ॥ kvaṇatkāñchīdāmā karikalabhakumbhastananātā parikṣīṇā madhyē pariṇataśarachchandravadanā. dhanurbāṇān pāśaṃ sṛṇimapi dadhānā karatalaiḥ purastādāstāṃ naḥ puramathiturāhōpuruṣikā ॥ 7 ॥ sudhāsindhōrmadhyē suraviṭapivāṭīparivṛtē maṇidvīpē nīpōpavanavati chintāmaṇigṛhē. śivākārē mañchē paramaśivaparyaṅkanilayāṃ bhajanti tvāṃ dhanyāḥ katichana chidānandalaharīm ॥ 8 ॥ mahīṃ mūlādhārē kamapi maṇipūrē hutavahaṃ sthitaṃ svādhiṣṭhānē hṛdi marutamākāśamupari. manō'pi bhrūmadhyē sakalamapi bhitvā kulapathaṃ sahasrārē padmē saha rahasi patyā viharasē ॥ 9 ॥ sudhādhārāsāraiścharaṇayugalāntarvigalitaiḥ prapañchaṃ siñchantī punarapi rasāmnāyamahasaḥ. avāpya svāṃ bhūmiṃ bhujaganibhamadhyusṭavalayaṃ svamātmānaṃ kṛtvā svapiṣi kulakuṇḍē kuhariṇi ॥ 10 ॥ chaturbhiḥ śrīkaṇṭhaiḥ śivayuvatibhiḥ pañchabhirapi prabhinnābhiḥ śambhōrnavabhirapi mūlaprakṛtibhiḥ. chatuśchatvāriṃśadvasudalakālāśratrivalaya- trirēkhābhiḥ sārdhaṃ tava śaraṇakōṇāḥ pariṇatāḥ ॥ 11 ॥ tvadīyaṃ saundaryaṃ tuhinagirikanyē tulayituṃ kavīndrāḥ kalpantē kathamapi viriñchiprabhṛtayaḥ. yadālōkatsukyādamaralalanā yānti manasā tapōbhirduṣprāpāmapi giriśasāyujyapadavim ॥ 12 ॥ naraṃ varṣīyāṃsaṃ nayanavirasaṃ narmasu jaḍaṃ tavāpāṅgālōkē patitamanudhāvanti śataśaḥ. galadvēṇībandhāḥ kuchakalaśavisrastasichayā haṭhāt truṭyatkāñchyō vigalitadukūlā yuvatayaḥ ॥ 13 ॥ kṣitau ṣaṭpañchāśad dvisamadhikapañchāśadudakē hutāśē dvāṣaṣṭiśchaturadhikapañchāśadanilē. divi dviṣṣaṭtriṃśanmanasi cha chatuṣṣaṣṭiriti yē mayūkhāstēṣāmapyupari tava pādāmbujayugam ॥ 14 ॥ You may use this link to get the Text in Devanagari , Regional languages of India and English. https://vignanam.org/english/soundarya-lahari.html
…
continue reading
257 ตอน
M4A•หน้าโฮมของตอน
Manage episode 367645355 series 3266006
เนื้อหาจัดทำโดย Venkata Ramanan เนื้อหาพอดแคสต์ทั้งหมด รวมถึงตอน กราฟิก และคำอธิบายพอดแคสต์ได้รับการอัปโหลดและจัดหาให้โดยตรงจาก Venkata Ramanan หรือพันธมิตรแพลตฟอร์มพอดแคสต์ของพวกเขา หากคุณเชื่อว่ามีบุคคลอื่นใช้งานที่มีลิขสิทธิ์ของคุณโดยไม่ได้รับอนุญาต คุณสามารถปฏิบัติตามขั้นตอนที่แสดงไว้ที่นี่ https://th.player.fm/legal
Soundaryalahari. śivaḥ śaktyā yuktō yadi bhavati śaktaḥ prabhavituṃ na chēdēvaṃ dēvō na khalu kuśalaḥ spanditumapi. atastvāmāmārādhyāṃ hariharaviriñchādibhirapi praṇantuṃ stōtuṃ vā kathamakṛtapuṇyaḥ prabhavati ॥ 1 ॥ tanīyāṃsaṃ pāṃsuṃ tava charaṇapaṅkēruhabhavaṃ viriñchissañchinvan virachayati lōkānavikalam. vahatyēnaṃ śauriḥ kathamapi sahasrēṇa śirasāṃ harassaṅkṣudyainaṃ bhajati bhasitōddhūlanavidhim ॥ 2 . avidyānāmanta-stimira-mihiradvīpanagarī jaḍānāṃ chaitanya-stabaka-makaranda-srutijharī. daridrāṇāṃ chintāmaṇiguṇanikā janmajaladhau nimagnānāṃ daṃṣṭrā muraripu-varāhasya bhavati ॥ 3 ॥ tvadanyaḥ pāṇibhyāmabhayavaradō daivatagaṇaḥ tvamēkā naivāsi prakaṭitavarābhītyabhinayā. bhayāt trātuṃ dātuṃ phalamapi cha vāñChāsamadhikaṃ śaraṇyē lōkānāṃ tava hi charaṇāvēva nipuṇau ॥ 4 ॥ haristvāmārādhya praṇatajanasaubhāgyajananīṃ purā nārī bhūtvā puraripumapi kṣōbhamanayat. smarō'pi tvāṃ natvā ratinayanalēhyēna vapuṣā munīnāmapyantaḥ prabhavati hi mōhāya mahatām ॥ 5 ॥ dhanuḥ pauṣpaṃ maurvī madhukaramayī pañcha viśikhāḥ vasantaḥ sāmantō malayamarudāyōdhanarathaḥ. tathāpyēkaḥ sarvaṃ himagirisutē kāmapi kṛpām apāṅgāttē labdhvā jagadida-manaṅgō vijayatē ॥ 6 ॥ kvaṇatkāñchīdāmā karikalabhakumbhastananātā parikṣīṇā madhyē pariṇataśarachchandravadanā. dhanurbāṇān pāśaṃ sṛṇimapi dadhānā karatalaiḥ purastādāstāṃ naḥ puramathiturāhōpuruṣikā ॥ 7 ॥ sudhāsindhōrmadhyē suraviṭapivāṭīparivṛtē maṇidvīpē nīpōpavanavati chintāmaṇigṛhē. śivākārē mañchē paramaśivaparyaṅkanilayāṃ bhajanti tvāṃ dhanyāḥ katichana chidānandalaharīm ॥ 8 ॥ mahīṃ mūlādhārē kamapi maṇipūrē hutavahaṃ sthitaṃ svādhiṣṭhānē hṛdi marutamākāśamupari. manō'pi bhrūmadhyē sakalamapi bhitvā kulapathaṃ sahasrārē padmē saha rahasi patyā viharasē ॥ 9 ॥ sudhādhārāsāraiścharaṇayugalāntarvigalitaiḥ prapañchaṃ siñchantī punarapi rasāmnāyamahasaḥ. avāpya svāṃ bhūmiṃ bhujaganibhamadhyusṭavalayaṃ svamātmānaṃ kṛtvā svapiṣi kulakuṇḍē kuhariṇi ॥ 10 ॥ chaturbhiḥ śrīkaṇṭhaiḥ śivayuvatibhiḥ pañchabhirapi prabhinnābhiḥ śambhōrnavabhirapi mūlaprakṛtibhiḥ. chatuśchatvāriṃśadvasudalakālāśratrivalaya- trirēkhābhiḥ sārdhaṃ tava śaraṇakōṇāḥ pariṇatāḥ ॥ 11 ॥ tvadīyaṃ saundaryaṃ tuhinagirikanyē tulayituṃ kavīndrāḥ kalpantē kathamapi viriñchiprabhṛtayaḥ. yadālōkatsukyādamaralalanā yānti manasā tapōbhirduṣprāpāmapi giriśasāyujyapadavim ॥ 12 ॥ naraṃ varṣīyāṃsaṃ nayanavirasaṃ narmasu jaḍaṃ tavāpāṅgālōkē patitamanudhāvanti śataśaḥ. galadvēṇībandhāḥ kuchakalaśavisrastasichayā haṭhāt truṭyatkāñchyō vigalitadukūlā yuvatayaḥ ॥ 13 ॥ kṣitau ṣaṭpañchāśad dvisamadhikapañchāśadudakē hutāśē dvāṣaṣṭiśchaturadhikapañchāśadanilē. divi dviṣṣaṭtriṃśanmanasi cha chatuṣṣaṣṭiriti yē mayūkhāstēṣāmapyupari tava pādāmbujayugam ॥ 14 ॥ You may use this link to get the Text in Devanagari , Regional languages of India and English. https://vignanam.org/english/soundarya-lahari.html
…
continue reading
257 ตอน
Tutti gli episodi
×ขอต้อนรับสู่ Player FM!
Player FM กำลังหาเว็บ